Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आस (Samskrit Shabdroop - आस)

आस

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसःआसौआसाः
द्वितीया (to)आसम्आसौआसान्
तृतीया (by/with/through)आसेनआसाभ्याम्आसैः
चतुर्थी (to/for)आसायआसाभ्याम्आसेभ्यः
पञ्चमी (from)आसात् / आसाद्आसाभ्याम्आसेभ्यः
षष्ठी (of/'s)आसस्यआसयोःआसानाम्
सप्तमी (in/on/at/among)आसेआसयोःआसेषु
सम्बोधनम् (O!)हे आस !हे आसौ !हे आसाः !