Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आष्टुभ (Samskrit Shabdroop - आष्टुभ)

आष्टुभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआष्टुभःआष्टुभौआष्टुभाः
द्वितीया (to)आष्टुभम्आष्टुभौआष्टुभान्
तृतीया (by/with/through)आष्टुभेनआष्टुभाभ्याम्आष्टुभैः
चतुर्थी (to/for)आष्टुभायआष्टुभाभ्याम्आष्टुभेभ्यः
पञ्चमी (from)आष्टुभात् / आष्टुभाद्आष्टुभाभ्याम्आष्टुभेभ्यः
षष्ठी (of/'s)आष्टुभस्यआष्टुभयोःआष्टुभानाम्
सप्तमी (in/on/at/among)आष्टुभेआष्टुभयोःआष्टुभेषु
सम्बोधनम् (O!)हे आष्टुभ !हेआष्टुभौ !हे आष्टुभाः !