संस्कृत शब्दरूप - आष्टुभ (Samskrit Shabdroop - आष्टुभ)
आष्टुभ
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आष्टुभः | आष्टुभौ | आष्टुभाः |
द्वितीया (to) | आष्टुभम् | आष्टुभौ | आष्टुभान् |
तृतीया (by/with/through) | आष्टुभेन | आष्टुभाभ्याम् | आष्टुभैः |
चतुर्थी (to/for) | आष्टुभाय | आष्टुभाभ्याम् | आष्टुभेभ्यः |
पञ्चमी (from) | आष्टुभात् / आष्टुभाद् | आष्टुभाभ्याम् | आष्टुभेभ्यः |
षष्ठी (of/'s) | आष्टुभस्य | आष्टुभयोः | आष्टुभानाम् |
सप्तमी (in/on/at/among) | आष्टुभे | आष्टुभयोः | आष्टुभेषु |
सम्बोधनम् (O!) | हे आष्टुभ ! | हेआष्टुभौ ! | हे आष्टुभाः ! |