#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आष्टुभ (Samskrit Shabdroop - आष्टुभ)

आष्टुभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आष्टुभः

आष्टुभौ

आष्टुभाः

द्वितीया

आष्टुभम्

आष्टुभौ

आष्टुभान्

तृतीया

आष्टुभेन

आष्टुभाभ्याम्

आष्टुभैः

चतुर्थी

आष्टुभाय

आष्टुभाभ्याम्

आष्टुभेभ्यः

पञ्चमी

आष्टुभात् / आष्टुभाद्

आष्टुभाभ्याम्

आष्टुभेभ्यः

षष्ठी

आष्टुभस्य

आष्टुभयोः

आष्टुभानाम्

सप्तमी

आष्टुभे

आष्टुभयोः

आष्टुभेषु

सम्बोधनम्

हे आष्टुभ !

हेआष्टुभौ !

हे आष्टुभाः !