#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्विन (Samskrit Shabdroop - आश्विन)

आश्विन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्विनः

आश्विनौ

आश्विनाः

द्वितीया

आश्विनम्

आश्विनौ

आश्विनान्

तृतीया

आश्विनेन

आश्विनाभ्याम्

आश्विनैः

चतुर्थी

आश्विनाय

आश्विनाभ्याम्

आश्विनेभ्यः

पञ्चमी

आश्विनात् / आश्विनाद्

आश्विनाभ्याम्

आश्विनेभ्यः

षष्ठी

आश्विनस्य

आश्विनयोः

आश्विनानाम्

सप्तमी

आश्विने

आश्विनयोः

आश्विनेषु

सम्बोधनम्

हे आश्विन !

हे आश्विनौ !

हे आश्विनाः !