Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्विन (Samskrit Shabdroop - आश्विन)

आश्विन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्विनःआश्विनौआश्विनाः
द्वितीया (to)आश्विनम्आश्विनौआश्विनान्
तृतीया (by/with/through)आश्विनेनआश्विनाभ्याम्आश्विनैः
चतुर्थी (to/for)आश्विनायआश्विनाभ्याम्आश्विनेभ्यः
पञ्चमी (from)आश्विनात् / आश्विनाद्आश्विनाभ्याम्आश्विनेभ्यः
षष्ठी (of/'s)आश्विनस्यआश्विनयोःआश्विनानाम्
सप्तमी (in/on/at/among)आश्विनेआश्विनयोःआश्विनेषु
सम्बोधनम् (O!)हे आश्विन !हे आश्विनौ !हे आश्विनाः !