#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्वावतान (Samskrit Shabdroop - आश्वावतान)

आश्वावतान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वावतानः

आश्वावतानौ

आश्वावतानाः

द्वितीया

आश्वावतानम्

आश्वावतानौ

आश्वावतानान्

तृतीया

आश्वावतानेन

आश्वावतानाभ्याम्

आश्वावतानैः

चतुर्थी

आश्वावतानाय

आश्वावतानाभ्याम्

आश्वावतानेभ्यः

पञ्चमी

आश्वावतानात् / आश्वावतानाद्

आश्वावतानाभ्याम्

आश्वावतानेभ्यः

षष्ठी

आश्वावतानस्य

आश्वावतानयोः

आश्वावतानानाम्

सप्तमी

आश्वावताने

आश्वावतानयोः

आश्वावतानेषु

सम्बोधनम्

हे आश्वावतान !

हे आश्वावतानौ !

हे आश्वावतानाः !