#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्वेय (Samskrit Shabdroop - आश्वेय)

आश्वेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वेयः

आश्वेयौ

आश्वेयाः

द्वितीया

आश्वेयम्

आश्वेयौ

आश्वेयान्

तृतीया

आश्वेयेन

आश्वेयाभ्याम्

आश्वेयैः

चतुर्थी

आश्वेयाय

आश्वेयाभ्याम्

आश्वेयेभ्यः

पञ्चमी

आश्वेयात् / आश्वेयाद्

आश्वेयाभ्याम्

आश्वेयेभ्यः

षष्ठी

आश्वेयस्य

आश्वेययोः

आश्वेयानाम्

सप्तमी

आश्वेये

आश्वेययोः

आश्वेयेषु

सम्बोधनम्

हे आश्वेय !

हे आश्वेयौ !

हे आश्वेयाः !