Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्वेय (Samskrit Shabdroop - आश्वेय)

आश्वेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्वेयःआश्वेयौआश्वेयाः
द्वितीया (to)आश्वेयम्आश्वेयौआश्वेयान्
तृतीया (by/with/through)आश्वेयेनआश्वेयाभ्याम्आश्वेयैः
चतुर्थी (to/for)आश्वेयायआश्वेयाभ्याम्आश्वेयेभ्यः
पञ्चमी (from)आश्वेयात् / आश्वेयाद्आश्वेयाभ्याम्आश्वेयेभ्यः
षष्ठी (of/'s)आश्वेयस्यआश्वेययोःआश्वेयानाम्
सप्तमी (in/on/at/among)आश्वेयेआश्वेययोःआश्वेयेषु
सम्बोधनम् (O!)हे आश्वेय !हे आश्वेयौ !हे आश्वेयाः !