#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्वत्थिक (Samskrit Shabdroop - आश्वत्थिक)

आश्वत्थिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वत्थिकः

आश्वत्थिकौ

आश्वत्थिकाः

द्वितीया

आश्वत्थिकम्

आश्वत्थिकौ

आश्वत्थिकान्

तृतीया

आश्वत्थिकेन

आश्वत्थिकाभ्याम्

आश्वत्थिकैः

चतुर्थी

आश्वत्थिकाय

आश्वत्थिकाभ्याम्

आश्वत्थिकेभ्यः

पञ्चमी

आश्वत्थिकात् / आश्वत्थिकाद्

आश्वत्थिकाभ्याम्

आश्वत्थिकेभ्यः

षष्ठी

आश्वत्थिकस्य

आश्वत्थिकयोः

आश्वत्थिकानाम्

सप्तमी

आश्वत्थिके

आश्वत्थिकयोः

आश्वत्थिकेषु

सम्बोधनम्

हे आश्वत्थिक !

हे आश्वत्थिकौ !

हे आश्वत्थिकाः !