Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्वत्थिक (Samskrit Shabdroop - आश्वत्थिक)

आश्वत्थिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्वत्थिकःआश्वत्थिकौआश्वत्थिकाः
द्वितीया (to)आश्वत्थिकम्आश्वत्थिकौआश्वत्थिकान्
तृतीया (by/with/through)आश्वत्थिकेनआश्वत्थिकाभ्याम्आश्वत्थिकैः
चतुर्थी (to/for)आश्वत्थिकायआश्वत्थिकाभ्याम्आश्वत्थिकेभ्यः
पञ्चमी (from)आश्वत्थिकात् / आश्वत्थिकाद्आश्वत्थिकाभ्याम्आश्वत्थिकेभ्यः
षष्ठी (of/'s)आश्वत्थिकस्यआश्वत्थिकयोःआश्वत्थिकानाम्
सप्तमी (in/on/at/among)आश्वत्थिकेआश्वत्थिकयोःआश्वत्थिकेषु
सम्बोधनम् (O!)हे आश्वत्थिक !हे आश्वत्थिकौ !हे आश्वत्थिकाः !