#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्व (Samskrit Shabdroop - आश्व)

आश्व

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वः

आश्वौ

आश्वाः

द्वितीया

आश्वम्

आश्वौ

आश्वान्

तृतीया

आश्वेन

आश्वाभ्याम्

आश्वैः

चतुर्थी

आश्वाय

आश्वाभ्याम्

आश्वेभ्यः

पञ्चमी

आश्वात् / आश्वाद्

आश्वाभ्याम्

आश्वेभ्यः

षष्ठी

आश्वस्य

आश्वयोः

आश्वानाम्

सप्तमी

आश्वे

आश्वयोः

आश्वेषु

सम्बोधनम्

हे आश्व !

हे आश्वौ !

हे आश्वाः !