Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्व (Samskrit Shabdroop - आश्व)

आश्व

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्वःआश्वौआश्वाः
द्वितीया (to)आश्वम्आश्वौआश्वान्
तृतीया (by/with/through)आश्वेनआश्वाभ्याम्आश्वैः
चतुर्थी (to/for)आश्वायआश्वाभ्याम्आश्वेभ्यः
पञ्चमी (from)आश्वात् / आश्वाद्आश्वाभ्याम्आश्वेभ्यः
षष्ठी (of/'s)आश्वस्यआश्वयोःआश्वानाम्
सप्तमी (in/on/at/among)आश्वेआश्वयोःआश्वेषु
सम्बोधनम् (O!)हे आश्व !हे आश्वौ !हे आश्वाः !