Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्वत्थीय (Samskrit Shabdroop - आश्वत्थीय)

आश्वत्थीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्वत्थीयःआश्वत्थीयौआश्वत्थीयाः
द्वितीया (to)आश्वत्थीयम्आश्वत्थीयौआश्वत्थीयान्
तृतीया (by/with/through)आश्वत्थीयेनआश्वत्थीयाभ्याम्आश्वत्थीयैः
चतुर्थी (to/for)आश्वत्थीयायआश्वत्थीयाभ्याम्आश्वत्थीयेभ्यः
पञ्चमी (from)आश्वत्थीयात् / आश्वत्थीयाद्आश्वत्थीयाभ्याम्आश्वत्थीयेभ्यः
षष्ठी (of/'s)आश्वत्थीयस्यआश्वत्थीययोःआश्वत्थीयानाम्
सप्तमी (in/on/at/among)आश्वत्थीयेआश्वत्थीययोःआश्वत्थीयेषु
सम्बोधनम् (O!)हे आश्वत्थीय !हे आश्वत्थीयौ !हे आश्वत्थीयाः !