संस्कृत शब्दरूप - आश्वत्थीय (Samskrit Shabdroop - आश्वत्थीय)
आश्वत्थीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आश्वत्थीयः | आश्वत्थीयौ | आश्वत्थीयाः |
द्वितीया (to) | आश्वत्थीयम् | आश्वत्थीयौ | आश्वत्थीयान् |
तृतीया (by/with/through) | आश्वत्थीयेन | आश्वत्थीयाभ्याम् | आश्वत्थीयैः |
चतुर्थी (to/for) | आश्वत्थीयाय | आश्वत्थीयाभ्याम् | आश्वत्थीयेभ्यः |
पञ्चमी (from) | आश्वत्थीयात् / आश्वत्थीयाद् | आश्वत्थीयाभ्याम् | आश्वत्थीयेभ्यः |
षष्ठी (of/'s) | आश्वत्थीयस्य | आश्वत्थीययोः | आश्वत्थीयानाम् |
सप्तमी (in/on/at/among) | आश्वत्थीये | आश्वत्थीययोः | आश्वत्थीयेषु |
सम्बोधनम् (O!) | हे आश्वत्थीय ! | हे आश्वत्थीयौ ! | हे आश्वत्थीयाः ! |