#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्वपत (Samskrit Shabdroop - आश्वपत)

आश्वपत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वपतः

आश्वपतौ

आश्वपताः

द्वितीया

आश्वपतम्

आश्वपतौ

आश्वपतान्

तृतीया

आश्वपतेन

आश्वपताभ्याम्

आश्वपतैः

चतुर्थी

आश्वपताय

आश्वपताभ्याम्

आश्वपतेभ्यः

पञ्चमी

आश्वपतात् / आश्वपताद्

आश्वपताभ्याम्

आश्वपतेभ्यः

षष्ठी

आश्वपतस्य

आश्वपतयोः

आश्वपतानाम्

सप्तमी

आश्वपते

आश्वपतयोः

आश्वपतेषु

सम्बोधनम्

हे आश्वपत !

हे आश्वपतौ !

हे आश्वपताः !