#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्वपालिक (Samskrit Shabdroop - आश्वपालिक)

आश्वपालिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वपालिकः

आश्वपालिकौ

आश्वपालिकाः

द्वितीया

आश्वपालिकम्

आश्वपालिकौ

आश्वपालिकान्

तृतीया

आश्वपालिकेन

आश्वपालिकाभ्याम्

आश्वपालिकैः

चतुर्थी

आश्वपालिकाय

आश्वपालिकाभ्याम्

आश्वपालिकेभ्यः

पञ्चमी

आश्वपालिकात् / आश्वपालिकाद्

आश्वपालिकाभ्याम्

आश्वपालिकेभ्यः

षष्ठी

आश्वपालिकस्य

आश्वपालिकयोः

आश्वपालिकानाम्

सप्तमी

आश्वपालिके

आश्वपालिकयोः

आश्वपालिकेषु

सम्बोधनम्

हे आश्वपालिक !

हे आश्वपालिकौ !

हे आश्वपालिकाः !