Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्वपालिक (Samskrit Shabdroop - आश्वपालिक)

आश्वपालिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्वपालिकःआश्वपालिकौआश्वपालिकाः
द्वितीया (to)आश्वपालिकम्आश्वपालिकौआश्वपालिकान्
तृतीया (by/with/through)आश्वपालिकेनआश्वपालिकाभ्याम्आश्वपालिकैः
चतुर्थी (to/for)आश्वपालिकायआश्वपालिकाभ्याम्आश्वपालिकेभ्यः
पञ्चमी (from)आश्वपालिकात् / आश्वपालिकाद्आश्वपालिकाभ्याम्आश्वपालिकेभ्यः
षष्ठी (of/'s)आश्वपालिकस्यआश्वपालिकयोःआश्वपालिकानाम्
सप्तमी (in/on/at/among)आश्वपालिकेआश्वपालिकयोःआश्वपालिकेषु
सम्बोधनम् (O!)हे आश्वपालिक !हे आश्वपालिकौ !हे आश्वपालिकाः !