#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्वलक्षणिक (Samskrit Shabdroop - आश्वलक्षणिक)

आश्वलक्षणिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्वलक्षणिकः

आश्वलक्षणिकौ

आश्वलक्षणिकाः

द्वितीया

आश्वलक्षणिकम्

आश्वलक्षणिकौ

आश्वलक्षणिकान्

तृतीया

आश्वलक्षणिकेन

आश्वलक्षणिकाभ्याम्

आश्वलक्षणिकैः

चतुर्थी

आश्वलक्षणिकाय

आश्वलक्षणिकाभ्याम्

आश्वलक्षणिकेभ्यः

पञ्चमी

आश्वलक्षणिकात् / आश्वलक्षणिकाद्

आश्वलक्षणिकाभ्याम्

आश्वलक्षणिकेभ्यः

षष्ठी

आश्वलक्षणिकस्य

आश्वलक्षणिकयोः

आश्वलक्षणिकानाम्

सप्तमी

आश्वलक्षणिके

आश्वलक्षणिकयोः

आश्वलक्षणिकेषु

सम्बोधनम्

हे आश्वलक्षणिक !

हे आश्वलक्षणिकौ !

हे आश्वलक्षणिकाः !