#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्लेष (Samskrit Shabdroop - आश्लेष)

आश्लेष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्लेषः

आश्लेषौ

आश्लेषाः

द्वितीया

आश्लेषम्

आश्लेषौ

आश्लेषान्

तृतीया

आश्लेषेण

आश्लेषाभ्याम्

आश्लेषैः

चतुर्थी

आश्लेषाय

आश्लेषाभ्याम्

आश्लेषेभ्यः

पञ्चमी

आश्लेषात् / आश्लेषाद्

आश्लेषाभ्याम्

आश्लेषेभ्यः

षष्ठी

आश्लेषस्य

आश्लेषयोः

आश्लेषाणाम्

सप्तमी

आश्लेषे

आश्लेषयोः

आश्लेषेषु

सम्बोधनम्

हे आश्लेष !

हे आश्लेषौ !

हे आश्लेषाः !