#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशुतोष (Samskrit Shabdroop - आशुतोष)

आशुतोष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशुतोषः

आशुतोषौ

आशुतोषाः

द्वितीया

आशुतोषम्

आशुतोषौ

आशुतोषान्

तृतीया

आशुतोषेण

आशुतोषाभ्याम्

आशुतोषैः

चतुर्थी

आशुतोषाय

आशुतोषाभ्याम्

आशुतोषेभ्यः

पञ्चमी

आशुतोषात् / आशुतोषाद्

आशुतोषाभ्याम्

आशुतोषेभ्यः

षष्ठी

आशुतोषस्य

आशुतोषयोः

आशुतोषाणाम्

सप्तमी

आशुतोषे

आशुतोषयोः

आशुतोषेषु

सम्बोधनम्

हे आशुतोष !

हे आशुतोषौ !

हे आशुतोषाः !