Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशोकेय (Samskrit Shabdroop - आशोकेय)

आशोकेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशोकेयःआशोकेयौआशोकेयाः
द्वितीया (to)आशोकेयम्आशोकेयौआशोकेयान्
तृतीया (by/with/through)आशोकेयेनआशोकेयाभ्याम्आशोकेयैः
चतुर्थी (to/for)आशोकेयायआशोकेयाभ्याम्आशोकेयेभ्यः
पञ्चमी (from)आशोकेयात् / आशोकेयाद्आशोकेयाभ्याम्आशोकेयेभ्यः
षष्ठी (of/'s)आशोकेयस्यआशोकेययोःआशोकेयानाम्
सप्तमी (in/on/at/among)आशोकेयेआशोकेययोःआशोकेयेषु
सम्बोधनम् (O!)हे आशोकेय !हे आशोकेयौ !हे आशोकेयाः !