Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशीर्वाद (Samskrit Shabdroop - आशीर्वाद)

आशीर्वाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशीर्वादःआशीर्वादौआशीर्वादाः
द्वितीया (to)आशीर्वादम्आशीर्वादौआशीर्वादान्
तृतीया (by/with/through)आशीर्वादेनआशीर्वादाभ्याम्आशीर्वादैः
चतुर्थी (to/for)आशीर्वादायआशीर्वादाभ्याम्आशीर्वादेभ्यः
पञ्चमी (from)आशीर्वादात् / आशीर्वादाद्आशीर्वादाभ्याम्आशीर्वादेभ्यः
षष्ठी (of/'s)आशीर्वादस्यआशीर्वादयोःआशीर्वादानाम्
सप्तमी (in/on/at/among)आशीर्वादेआशीर्वादयोःआशीर्वादेषु
सम्बोधनम् (O!)हे आशीर्वाद !हे आशीर्वादौ !हे आशीर्वादाः !