संस्कृत शब्दरूप - आशीर्वाद (Samskrit Shabdroop - आशीर्वाद)
आशीर्वाद
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशीर्वादः | आशीर्वादौ | आशीर्वादाः |
द्वितीया (to) | आशीर्वादम् | आशीर्वादौ | आशीर्वादान् |
तृतीया (by/with/through) | आशीर्वादेन | आशीर्वादाभ्याम् | आशीर्वादैः |
चतुर्थी (to/for) | आशीर्वादाय | आशीर्वादाभ्याम् | आशीर्वादेभ्यः |
पञ्चमी (from) | आशीर्वादात् / आशीर्वादाद् | आशीर्वादाभ्याम् | आशीर्वादेभ्यः |
षष्ठी (of/'s) | आशीर्वादस्य | आशीर्वादयोः | आशीर्वादानाम् |
सप्तमी (in/on/at/among) | आशीर्वादे | आशीर्वादयोः | आशीर्वादेषु |
सम्बोधनम् (O!) | हे आशीर्वाद ! | हे आशीर्वादौ ! | हे आशीर्वादाः ! |