Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आषाढ (Samskrit Shabdroop - आषाढ)

आषाढ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआषाढःआषाढौआषाढाः
द्वितीया (to)आषाढम्आषाढौआषाढान्
तृतीया (by/with/through)आषाढेनआषाढाभ्याम्आषाढैः
चतुर्थी (to/for)आषाढायआषाढाभ्याम्आषाढेभ्यः
पञ्चमी (from)आषाढात् / आषाढाद्आषाढाभ्याम्आषाढेभ्यः
षष्ठी (of/'s)आषाढस्यआषाढयोःआषाढानाम्
सप्तमी (in/on/at/among)आषाढेआषाढयोःआषाढेषु
सम्बोधनम् (O!)हे आषाढ !हे आषाढौ !हे आषाढाः !