#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आषाढ (Samskrit Shabdroop - आषाढ)

आषाढ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आषाढः

आषाढौ

आषाढाः

द्वितीया

आषाढम्

आषाढौ

आषाढान्

तृतीया

आषाढेन

आषाढाभ्याम्

आषाढैः

चतुर्थी

आषाढाय

आषाढाभ्याम्

आषाढेभ्यः

पञ्चमी

आषाढात् / आषाढाद्

आषाढाभ्याम्

आषाढेभ्यः

षष्ठी

आषाढस्य

आषाढयोः

आषाढानाम्

सप्तमी

आषाढे

आषाढयोः

आषाढेषु

सम्बोधनम्

हे आषाढ !

हे आषाढौ !

हे आषाढाः !