Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्रित (Samskrit Shabdroop - आश्रित)

आश्रित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्रितःआश्रितौआश्रिताः
द्वितीया (to)आश्रितम्आश्रितौआश्रितान्
तृतीया (by/with/through)आश्रितेनआश्रिताभ्याम्आश्रितैः
चतुर्थी (to/for)आश्रितायआश्रिताभ्याम्आश्रितेभ्यः
पञ्चमी (from)आश्रितात् / आश्रिताद्आश्रिताभ्याम्आश्रितेभ्यः
षष्ठी (of/'s)आश्रितस्यआश्रितयोःआश्रितानाम्
सप्तमी (in/on/at/among)आश्रितेआश्रितयोःआश्रितेषु
सम्बोधनम् (O!)हे आश्रित !हे आश्रितौ !हे आश्रिताः !