#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्रित (Samskrit Shabdroop - आश्रित)

आश्रित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्रितः

आश्रितौ

आश्रिताः

द्वितीया

आश्रितम्

आश्रितौ

आश्रितान्

तृतीया

आश्रितेन

आश्रिताभ्याम्

आश्रितैः

चतुर्थी

आश्रिताय

आश्रिताभ्याम्

आश्रितेभ्यः

पञ्चमी

आश्रितात् / आश्रिताद्

आश्रिताभ्याम्

आश्रितेभ्यः

षष्ठी

आश्रितस्य

आश्रितयोः

आश्रितानाम्

सप्तमी

आश्रिते

आश्रितयोः

आश्रितेषु

सम्बोधनम्

हे आश्रित !

हे आश्रितौ !

हे आश्रिताः !