Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्रय (Samskrit Shabdroop - आश्रय)

आश्रय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्रयःआश्रयौआश्रयाः
द्वितीया (to)आश्रयम्आश्रयौआश्रयान्
तृतीया (by/with/through)आश्रयेणआश्रयाभ्याम्आश्रयैः
चतुर्थी (to/for)आश्रयायआश्रयाभ्याम्आश्रयेभ्यः
पञ्चमी (from)आश्रयात् / आश्रयाद्आश्रयाभ्याम्आश्रयेभ्यः
षष्ठी (of/'s)आश्रयस्यआश्रययोःआश्रयाणाम्
सप्तमी (in/on/at/among)आश्रयेआश्रययोःआश्रयेषु
सम्बोधनम् (O!)हे आश्रय !हे आश्रयौ !हे आश्रयाः !