Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्चर्य (Samskrit Shabdroop - आश्चर्य)

आश्चर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्चर्यःआश्चर्यौआश्चर्याः
द्वितीया (to)आश्चर्यम्आश्चर्यौआश्चर्यान्
तृतीया (by/with/through)आश्चर्येणआश्चर्याभ्याम्आश्चर्यैः
चतुर्थी (to/for)आश्चर्यायआश्चर्याभ्याम्आश्चर्येभ्यः
पञ्चमी (from)आश्चर्यात् / आश्चर्याद्आश्चर्याभ्याम्आश्चर्येभ्यः
षष्ठी (of/'s)आश्चर्यस्यआश्चर्ययोःआश्चर्याणाम्
सप्तमी (in/on/at/among)आश्चर्येआश्चर्ययोःआश्चर्येषु
सम्बोधनम् (O!)हे आश्चर्य !हे आश्चर्यौ !हे आश्चर्याः !