संस्कृत शब्दरूप - आश्चर्य (Samskrit Shabdroop - आश्चर्य)
आश्चर्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आश्चर्यः | आश्चर्यौ | आश्चर्याः |
द्वितीया (to) | आश्चर्यम् | आश्चर्यौ | आश्चर्यान् |
तृतीया (by/with/through) | आश्चर्येण | आश्चर्याभ्याम् | आश्चर्यैः |
चतुर्थी (to/for) | आश्चर्याय | आश्चर्याभ्याम् | आश्चर्येभ्यः |
पञ्चमी (from) | आश्चर्यात् / आश्चर्याद् | आश्चर्याभ्याम् | आश्चर्येभ्यः |
षष्ठी (of/'s) | आश्चर्यस्य | आश्चर्ययोः | आश्चर्याणाम् |
सप्तमी (in/on/at/among) | आश्चर्ये | आश्चर्ययोः | आश्चर्येषु |
सम्बोधनम् (O!) | हे आश्चर्य ! | हे आश्चर्यौ ! | हे आश्चर्याः ! |