#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्म्य (Samskrit Shabdroop - आश्म्य)

आश्म्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्म्यः

आश्म्यौ

आश्म्याः

द्वितीया

आश्म्यम्

आश्म्यौ

आश्म्यान्

तृतीया

आश्म्येन

आश्म्याभ्याम्

आश्म्यैः

चतुर्थी

आश्म्याय

आश्म्याभ्याम्

आश्म्येभ्यः

पञ्चमी

आश्म्यात् / आश्म्याद्

आश्म्याभ्याम्

आश्म्येभ्यः

षष्ठी

आश्म्यस्य

आश्म्ययोः

आश्म्यानाम्

सप्तमी

आश्म्ये

आश्म्ययोः

आश्म्येषु

सम्बोधनम्

हे आश्म्य !

हे आश्म्यौ !

हे आश्म्याः !