Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्मेय (Samskrit Shabdroop - आश्मेय)

आश्मेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्मेयःआश्मेयौआश्मेयाः
द्वितीया (to)आश्मेयम्आश्मेयौआश्मेयान्
तृतीया (by/with/through)आश्मेयेनआश्मेयाभ्याम्आश्मेयैः
चतुर्थी (to/for)आश्मेयायआश्मेयाभ्याम्आश्मेयेभ्यः
पञ्चमी (from)आश्मेयात् / आश्मेयाद्आश्मेयाभ्याम्आश्मेयेभ्यः
षष्ठी (of/'s)आश्मेयस्यआश्मेययोःआश्मेयानाम्
सप्तमी (in/on/at/among)आश्मेयेआश्मेययोःआश्मेयेषु
सम्बोधनम् (O!)हे आश्मेय !हे आश्मेयौ !हे आश्मेयाः !