Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्रम (Samskrit Shabdroop - आश्रम)

आश्रम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्रमःआश्रमौआश्रमाः
द्वितीया (to)आश्रमम्आश्रमौआश्रमान्
तृतीया (by/with/through)आश्रमेणआश्रमाभ्याम्आश्रमैः
चतुर्थी (to/for)आश्रमायआश्रमाभ्याम्आश्रमेभ्यः
पञ्चमी (from)आश्रमात् / आश्रमाद्आश्रमाभ्याम्आश्रमेभ्यः
षष्ठी (of/'s)आश्रमस्यआश्रमयोःआश्रमाणाम्
सप्तमी (in/on/at/among)आश्रमेआश्रमयोःआश्रमेषु
सम्बोधनम् (O!)हे आश्रम !हे आश्रमौ !हे आश्रमाः !