पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आश्रम (Samskrit Shabdroop - आश्रम)

आश्रम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्रमःआश्रमौआश्रमाः
द्वितीयाआश्रमम्आश्रमौआश्रमान्
तृतीयाआश्रमेणआश्रमाभ्याम्आश्रमैः
चतुर्थीआश्रमायआश्रमाभ्याम्आश्रमेभ्यः
पञ्चमीआश्रमात् / आश्रमाद्आश्रमाभ्याम्आश्रमेभ्यः
षष्ठीआश्रमस्यआश्रमयोःआश्रमाणाम्
सप्तमीआश्रमेआश्रमयोःआश्रमेषु
सम्बोधनम्हे आश्रम !हे आश्रमौ !हे आश्रमाः !