#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आश्मरथ्य (Samskrit Shabdroop - आश्मरथ्य)

आश्मरथ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आश्मरथ्यः

आश्मरथ्यौ

आश्मरथ्याः

द्वितीया

आश्मरथ्यम्

आश्मरथ्यौ

आश्मरथ्यान्

तृतीया

आश्मरथ्येन

आश्मरथ्याभ्याम्

आश्मरथ्यैः

चतुर्थी

आश्मरथ्याय

आश्मरथ्याभ्याम्

आश्मरथ्येभ्यः

पञ्चमी

आश्मरथ्यात् / आश्मरथ्याद्

आश्मरथ्याभ्याम्

आश्मरथ्येभ्यः

षष्ठी

आश्मरथ्यस्य

आश्मरथ्ययोः

आश्मरथ्यानाम्

सप्तमी

आश्मरथ्ये

आश्मरथ्ययोः

आश्मरथ्येषु

सम्बोधनम्

हे आश्मरथ्य !

हे आश्मरथ्यौ !

हे आश्मरथ्याः !