#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशिष्ट (Samskrit Shabdroop - आशिष्ट)

आशिष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशिष्टः

आशिष्टौ

आशिष्टाः

द्वितीया

आशिष्टम्

आशिष्टौ

आशिष्टान्

तृतीया

आशिष्टेन

आशिष्टाभ्याम्

आशिष्टैः

चतुर्थी

आशिष्टाय

आशिष्टाभ्याम्

आशिष्टेभ्यः

पञ्चमी

आशिष्टात् / आशिष्टाद्

आशिष्टाभ्याम्

आशिष्टेभ्यः

षष्ठी

आशिष्टस्य

आशिष्टयोः

आशिष्टानाम्

सप्तमी

आशिष्टे

आशिष्टयोः

आशिष्टेषु

सम्बोधनम्

हे आशिष्ट !

हे आशिष्टौ !

हे आशिष्टाः !