Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशिष्ट (Samskrit Shabdroop - आशिष्ट)

आशिष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशिष्टःआशिष्टौआशिष्टाः
द्वितीया (to)आशिष्टम्आशिष्टौआशिष्टान्
तृतीया (by/with/through)आशिष्टेनआशिष्टाभ्याम्आशिष्टैः
चतुर्थी (to/for)आशिष्टायआशिष्टाभ्याम्आशिष्टेभ्यः
पञ्चमी (from)आशिष्टात् / आशिष्टाद्आशिष्टाभ्याम्आशिष्टेभ्यः
षष्ठी (of/'s)आशिष्टस्यआशिष्टयोःआशिष्टानाम्
सप्तमी (in/on/at/among)आशिष्टेआशिष्टयोःआशिष्टेषु
सम्बोधनम् (O!)हे आशिष्ट !हे आशिष्टौ !हे आशिष्टाः !