#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशास्य (Samskrit Shabdroop - आशास्य)

आशास्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशास्यः

आशास्यौ

आशास्याः

द्वितीया

आशास्यम्

आशास्यौ

आशास्यान्

तृतीया

आशास्येन

आशास्याभ्याम्

आशास्यैः

चतुर्थी

आशास्याय

आशास्याभ्याम्

आशास्येभ्यः

पञ्चमी

आशास्यात् / आशास्याद्

आशास्याभ्याम्

आशास्येभ्यः

षष्ठी

आशास्यस्य

आशास्ययोः

आशास्यानाम्

सप्तमी

आशास्ये

आशास्ययोः

आशास्येषु

सम्बोधनम्

हे आशास्य !

हे आशास्यौ !

हे आशास्याः !