Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशास्य (Samskrit Shabdroop - आशास्य)

आशास्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशास्यःआशास्यौआशास्याः
द्वितीया (to)आशास्यम्आशास्यौआशास्यान्
तृतीया (by/with/through)आशास्येनआशास्याभ्याम्आशास्यैः
चतुर्थी (to/for)आशास्यायआशास्याभ्याम्आशास्येभ्यः
पञ्चमी (from)आशास्यात् / आशास्याद्आशास्याभ्याम्आशास्येभ्यः
षष्ठी (of/'s)आशास्यस्यआशास्ययोःआशास्यानाम्
सप्तमी (in/on/at/among)आशास्येआशास्ययोःआशास्येषु
सम्बोधनम् (O!)हे आशास्य !हे आशास्यौ !हे आशास्याः !