संस्कृत शब्दरूप - आशास्य (Samskrit Shabdroop - आशास्य)
आशास्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशास्यः | आशास्यौ | आशास्याः |
द्वितीया (to) | आशास्यम् | आशास्यौ | आशास्यान् |
तृतीया (by/with/through) | आशास्येन | आशास्याभ्याम् | आशास्यैः |
चतुर्थी (to/for) | आशास्याय | आशास्याभ्याम् | आशास्येभ्यः |
पञ्चमी (from) | आशास्यात् / आशास्याद् | आशास्याभ्याम् | आशास्येभ्यः |
षष्ठी (of/'s) | आशास्यस्य | आशास्ययोः | आशास्यानाम् |
सप्तमी (in/on/at/among) | आशास्ये | आशास्ययोः | आशास्येषु |
सम्बोधनम् (O!) | हे आशास्य ! | हे आशास्यौ ! | हे आशास्याः ! |