Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश्म (Samskrit Shabdroop - आश्म)

आश्म

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआश्मःआश्मौआश्माः
द्वितीया (to)आश्मम्आश्मौआश्मान्
तृतीया (by/with/through)आश्मेनआश्माभ्याम्आश्मैः
चतुर्थी (to/for)आश्मायआश्माभ्याम्आश्मेभ्यः
पञ्चमी (from)आश्मात् / आश्माद्आश्माभ्याम्आश्मेभ्यः
षष्ठी (of/'s)आश्मस्यआश्मयोःआश्मानाम्
सप्तमी (in/on/at/among)आश्मेआश्मयोःआश्मेषु
सम्बोधनम् (O!)हे आश्म !हे आश्मौ !हे आश्माः !