#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशन (Samskrit Shabdroop - आशन)

आशन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशनः

आशनौ

आशनाः

द्वितीया

आशनम्

आशनौ

आशनान्

तृतीया

आशनेन

आशनाभ्याम्

आशनैः

चतुर्थी

आशनाय

आशनाभ्याम्

आशनेभ्यः

पञ्चमी

आशनात् / आशनाद्

आशनाभ्याम्

आशनेभ्यः

षष्ठी

आशनस्य

आशनयोः

आशनानाम्

सप्तमी

आशने

आशनयोः

आशनेषु

सम्बोधनम्

हे आशन !

हे आशनौ !

हे आशनाः !