Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशन (Samskrit Shabdroop - आशन)

आशन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशनःआशनौआशनाः
द्वितीया (to)आशनम्आशनौआशनान्
तृतीया (by/with/through)आशनेनआशनाभ्याम्आशनैः
चतुर्थी (to/for)आशनायआशनाभ्याम्आशनेभ्यः
पञ्चमी (from)आशनात् / आशनाद्आशनाभ्याम्आशनेभ्यः
षष्ठी (of/'s)आशनस्यआशनयोःआशनानाम्
सप्तमी (in/on/at/among)आशनेआशनयोःआशनेषु
सम्बोधनम् (O!)हे आशन !हे आशनौ !हे आशनाः !