#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशक (Samskrit Shabdroop - आशक)

आशक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशकः

आशकौ

आशकाः

द्वितीया

आशकम्

आशकौ

आशकान्

तृतीया

आशकेन

आशकाभ्याम्

आशकैः

चतुर्थी

आशकाय

आशकाभ्याम्

आशकेभ्यः

पञ्चमी

आशकात् / आशकाद्

आशकाभ्याम्

आशकेभ्यः

षष्ठी

आशकस्य

आशकयोः

आशकानाम्

सप्तमी

आशके

आशकयोः

आशकेषु

सम्बोधनम्

हे आशक !

हे आशकौ !

हे आशकाः !