Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशक (Samskrit Shabdroop - आशक)

आशक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशकःआशकौआशकाः
द्वितीया (to)आशकम्आशकौआशकान्
तृतीया (by/with/through)आशकेनआशकाभ्याम्आशकैः
चतुर्थी (to/for)आशकायआशकाभ्याम्आशकेभ्यः
पञ्चमी (from)आशकात् / आशकाद्आशकाभ्याम्आशकेभ्यः
षष्ठी (of/'s)आशकस्यआशकयोःआशकानाम्
सप्तमी (in/on/at/among)आशकेआशकयोःआशकेषु
सम्बोधनम् (O!)हे आशक !हे आशकौ !हे आशकाः !