Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशय (Samskrit Shabdroop - आशय)

आशय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशयःआशयौआशयाः
द्वितीया (to)आशयम्आशयौआशयान्
तृतीया (by/with/through)आशयेनआशयाभ्याम्आशयैः
चतुर्थी (to/for)आशयायआशयाभ्याम्आशयेभ्यः
पञ्चमी (from)आशयात् / आशयाद्आशयाभ्याम्आशयेभ्यः
षष्ठी (of/'s)आशयस्यआशययोःआशयानाम्
सप्तमी (in/on/at/among)आशयेआशययोःआशयेषु
सम्बोधनम् (O!)हे आशय !हे आशयौ !हे आशयाः !