संस्कृत शब्दरूप - आशंस्य (Samskrit Shabdroop - आशंस्य)
आशंस्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशंस्यः | आशंस्यौ | आशंस्याः |
द्वितीया (to) | आशंस्यम् | आशंस्यौ | आशंस्यान् |
तृतीया (by/with/through) | आशंस्येन | आशंस्याभ्याम् | आशंस्यैः |
चतुर्थी (to/for) | आशंस्याय | आशंस्याभ्याम् | आशंस्येभ्यः |
पञ्चमी (from) | आशंस्यात् / आशंस्याद् | आशंस्याभ्याम् | आशंस्येभ्यः |
षष्ठी (of/'s) | आशंस्यस्य | आशंस्ययोः | आशंस्यानाम् |
सप्तमी (in/on/at/among) | आशंस्ये | आशंस्ययोः | आशंस्येषु |
सम्बोधनम् (O!) | हे आशंस्य ! | हे आशंस्यौ ! | हे आशंस्याः ! |