Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशंस्य (Samskrit Shabdroop - आशंस्य)

आशंस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशंस्यःआशंस्यौआशंस्याः
द्वितीया (to)आशंस्यम्आशंस्यौआशंस्यान्
तृतीया (by/with/through)आशंस्येनआशंस्याभ्याम्आशंस्यैः
चतुर्थी (to/for)आशंस्यायआशंस्याभ्याम्आशंस्येभ्यः
पञ्चमी (from)आशंस्यात् / आशंस्याद्आशंस्याभ्याम्आशंस्येभ्यः
षष्ठी (of/'s)आशंस्यस्यआशंस्ययोःआशंस्यानाम्
सप्तमी (in/on/at/among)आशंस्येआशंस्ययोःआशंस्येषु
सम्बोधनम् (O!)हे आशंस्य !हे आशंस्यौ !हे आशंस्याः !