Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आश (Samskrit Shabdroop - आश)

आश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशःआशौआशाः
द्वितीया (to)आशम्आशौआशान्
तृतीया (by/with/through)आशेनआशाभ्याम्आशैः
चतुर्थी (to/for)आशायआशाभ्याम्आशेभ्यः
पञ्चमी (from)आशात् / आशाद्आशाभ्याम्आशेभ्यः
षष्ठी (of/'s)आशस्यआशयोःआशानाम्
सप्तमी (in/on/at/among)आशेआशयोःआशेषु
सम्बोधनम् (O!)हे आश !हे आशौ !हे आशाः !