#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशंसितव्य (Samskrit Shabdroop - आशंसितव्य)

आशंसितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशंसितव्यः

आशंसितव्यौ

आशंसितव्याः

द्वितीया

आशंसितव्यम्

आशंसितव्यौ

आशंसितव्यान्

तृतीया

आशंसितव्येन

आशंसितव्याभ्याम्

आशंसितव्यैः

चतुर्थी

आशंसितव्याय

आशंसितव्याभ्याम्

आशंसितव्येभ्यः

पञ्चमी

आशंसितव्यात् / आशंसितव्याद्

आशंसितव्याभ्याम्

आशंसितव्येभ्यः

षष्ठी

आशंसितव्यस्य

आशंसितव्ययोः

आशंसितव्यानाम्

सप्तमी

आशंसितव्ये

आशंसितव्ययोः

आशंसितव्येषु

सम्बोधनम्

हे आशंसितव्य !

हे आशंसितव्यौ !

हे आशंसितव्याः !