संस्कृत शब्दरूप - आशंसित (Samskrit Shabdroop - आशंसित)
आशंसित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशंसितः | आशंसितौ | आशंसिताः |
द्वितीया (to) | आशंसितम् | आशंसितौ | आशंसितान् |
तृतीया (by/with/through) | आशंसितेन | आशंसिताभ्याम् | आशंसितैः |
चतुर्थी (to/for) | आशंसिताय | आशंसिताभ्याम् | आशंसितेभ्यः |
पञ्चमी (from) | आशंसितात् / आशंसिताद् | आशंसिताभ्याम् | आशंसितेभ्यः |
षष्ठी (of/'s) | आशंसितस्य | आशंसितयोः | आशंसितानाम् |
सप्तमी (in/on/at/among) | आशंसिते | आशंसितयोः | आशंसितेषु |
सम्बोधनम् (O!) | हे आशंसित ! | हे आशंसितौ ! | हे आशंसिताः ! |