Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशंसित (Samskrit Shabdroop - आशंसित)

आशंसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशंसितःआशंसितौआशंसिताः
द्वितीया (to)आशंसितम्आशंसितौआशंसितान्
तृतीया (by/with/through)आशंसितेनआशंसिताभ्याम्आशंसितैः
चतुर्थी (to/for)आशंसितायआशंसिताभ्याम्आशंसितेभ्यः
पञ्चमी (from)आशंसितात् / आशंसिताद्आशंसिताभ्याम्आशंसितेभ्यः
षष्ठी (of/'s)आशंसितस्यआशंसितयोःआशंसितानाम्
सप्तमी (in/on/at/among)आशंसितेआशंसितयोःआशंसितेषु
सम्बोधनम् (O!)हे आशंसित !हे आशंसितौ !हे आशंसिताः !