#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशंसित (Samskrit Shabdroop - आशंसित)

आशंसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशंसितः

आशंसितौ

आशंसिताः

द्वितीया

आशंसितम्

आशंसितौ

आशंसितान्

तृतीया

आशंसितेन

आशंसिताभ्याम्

आशंसितैः

चतुर्थी

आशंसिताय

आशंसिताभ्याम्

आशंसितेभ्यः

पञ्चमी

आशंसितात् / आशंसिताद्

आशंसिताभ्याम्

आशंसितेभ्यः

षष्ठी

आशंसितस्य

आशंसितयोः

आशंसितानाम्

सप्तमी

आशंसिते

आशंसितयोः

आशंसितेषु

सम्बोधनम्

हे आशंसित !

हे आशंसितौ !

हे आशंसिताः !