#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशंसमान (Samskrit Shabdroop - आशंसमान)

आशंसमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशंसमानः

आशंसमानौ

आशंसमानाः

द्वितीया

आशंसमानम्

आशंसमानौ

आशंसमानान्

तृतीया

आशंसमानेन

आशंसमानाभ्याम्

आशंसमानैः

चतुर्थी

आशंसमानाय

आशंसमानाभ्याम्

आशंसमानेभ्यः

पञ्चमी

आशंसमानात् / आशंसमानाद्

आशंसमानाभ्याम्

आशंसमानेभ्यः

षष्ठी

आशंसमानस्य

आशंसमानयोः

आशंसमानानाम्

सप्तमी

आशंसमाने

आशंसमानयोः

आशंसमानेषु

सम्बोधनम्

हे आशंसमान !

हे आशंसमानौ !

हे आशंसमानाः !