Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशंसमान (Samskrit Shabdroop - आशंसमान)

आशंसमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशंसमानःआशंसमानौआशंसमानाः
द्वितीया (to)आशंसमानम्आशंसमानौआशंसमानान्
तृतीया (by/with/through)आशंसमानेनआशंसमानाभ्याम्आशंसमानैः
चतुर्थी (to/for)आशंसमानायआशंसमानाभ्याम्आशंसमानेभ्यः
पञ्चमी (from)आशंसमानात् / आशंसमानाद्आशंसमानाभ्याम्आशंसमानेभ्यः
षष्ठी (of/'s)आशंसमानस्यआशंसमानयोःआशंसमानानाम्
सप्तमी (in/on/at/among)आशंसमानेआशंसमानयोःआशंसमानेषु
सम्बोधनम् (O!)हे आशंसमान !हे आशंसमानौ !हे आशंसमानाः !