संस्कृत शब्दरूप - आशंसनीय (Samskrit Shabdroop - आशंसनीय)
आशंसनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशंसनीयः | आशंसनीयौ | आशंसनीयाः |
द्वितीया (to) | आशंसनीयम् | आशंसनीयौ | आशंसनीयान् |
तृतीया (by/with/through) | आशंसनीयेन | आशंसनीयाभ्याम् | आशंसनीयैः |
चतुर्थी (to/for) | आशंसनीयाय | आशंसनीयाभ्याम् | आशंसनीयेभ्यः |
पञ्चमी (from) | आशंसनीयात् / आशंसनीयाद् | आशंसनीयाभ्याम् | आशंसनीयेभ्यः |
षष्ठी (of/'s) | आशंसनीयस्य | आशंसनीययोः | आशंसनीयानाम् |
सप्तमी (in/on/at/among) | आशंसनीये | आशंसनीययोः | आशंसनीयेषु |
सम्बोधनम् (O!) | हे आशंसनीय ! | हे आशंसनीयौ ! | हे आशंसनीयाः ! |