Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशंसनीय (Samskrit Shabdroop - आशंसनीय)

आशंसनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशंसनीयःआशंसनीयौआशंसनीयाः
द्वितीया (to)आशंसनीयम्आशंसनीयौआशंसनीयान्
तृतीया (by/with/through)आशंसनीयेनआशंसनीयाभ्याम्आशंसनीयैः
चतुर्थी (to/for)आशंसनीयायआशंसनीयाभ्याम्आशंसनीयेभ्यः
पञ्चमी (from)आशंसनीयात् / आशंसनीयाद्आशंसनीयाभ्याम्आशंसनीयेभ्यः
षष्ठी (of/'s)आशंसनीयस्यआशंसनीययोःआशंसनीयानाम्
सप्तमी (in/on/at/among)आशंसनीयेआशंसनीययोःआशंसनीयेषु
सम्बोधनम् (O!)हे आशंसनीय !हे आशंसनीयौ !हे आशंसनीयाः !