#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशंसक (Samskrit Shabdroop - आशंसक)

आशंसक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशंसकः

आशंसकौ

आशंसकाः

द्वितीया

आशंसकम्

आशंसकौ

आशंसकान्

तृतीया

आशंसकेन

आशंसकाभ्याम्

आशंसकैः

चतुर्थी

आशंसकाय

आशंसकाभ्याम्

आशंसकेभ्यः

पञ्चमी

आशंसकात् / आशंसकाद्

आशंसकाभ्याम्

आशंसकेभ्यः

षष्ठी

आशंसकस्य

आशंसकयोः

आशंसकानाम्

सप्तमी

आशंसके

आशंसकयोः

आशंसकेषु

सम्बोधनम्

हे आशंसक !

हे आशंसकौ !

हे आशंसकाः !