Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशास्त (Samskrit Shabdroop - आशास्त)

आशास्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशास्तःआशास्तौआशास्ताः
द्वितीया (to)आशास्तम्आशास्तौआशास्तान्
तृतीया (by/with/through)आशास्तेनआशास्ताभ्याम्आशास्तैः
चतुर्थी (to/for)आशास्तायआशास्ताभ्याम्आशास्तेभ्यः
पञ्चमी (from)आशास्तात् / आशास्ताद्आशास्ताभ्याम्आशास्तेभ्यः
षष्ठी (of/'s)आशास्तस्यआशास्तयोःआशास्तानाम्
सप्तमी (in/on/at/among)आशास्तेआशास्तयोःआशास्तेषु
सम्बोधनम् (O!)हे आशास्त !हे आशास्तौ !हे आशास्ताः !