संस्कृत शब्दरूप - आशास्त (Samskrit Shabdroop - आशास्त)
आशास्त
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशास्तः | आशास्तौ | आशास्ताः |
द्वितीया (to) | आशास्तम् | आशास्तौ | आशास्तान् |
तृतीया (by/with/through) | आशास्तेन | आशास्ताभ्याम् | आशास्तैः |
चतुर्थी (to/for) | आशास्ताय | आशास्ताभ्याम् | आशास्तेभ्यः |
पञ्चमी (from) | आशास्तात् / आशास्ताद् | आशास्ताभ्याम् | आशास्तेभ्यः |
षष्ठी (of/'s) | आशास्तस्य | आशास्तयोः | आशास्तानाम् |
सप्तमी (in/on/at/among) | आशास्ते | आशास्तयोः | आशास्तेषु |
सम्बोधनम् (O!) | हे आशास्त ! | हे आशास्तौ ! | हे आशास्ताः ! |