#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशासितव्य (Samskrit Shabdroop - आशासितव्य)

आशासितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशासितव्यः

आशासितव्यौ

आशासितव्याः

द्वितीया

आशासितव्यम्

आशासितव्यौ

आशासितव्यान्

तृतीया

आशासितव्येन

आशासितव्याभ्याम्

आशासितव्यैः

चतुर्थी

आशासितव्याय

आशासितव्याभ्याम्

आशासितव्येभ्यः

पञ्चमी

आशासितव्यात् / आशासितव्याद्

आशासितव्याभ्याम्

आशासितव्येभ्यः

षष्ठी

आशासितव्यस्य

आशासितव्ययोः

आशासितव्यानाम्

सप्तमी

आशासितव्ये

आशासितव्ययोः

आशासितव्येषु

सम्बोधनम्

हे आशासितव्य !

हे आशासितव्यौ !

हे आशासितव्याः !