संस्कृत शब्दरूप - आशासितव्य (Samskrit Shabdroop - आशासितव्य)
आशासितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशासितव्यः | आशासितव्यौ | आशासितव्याः |
द्वितीया (to) | आशासितव्यम् | आशासितव्यौ | आशासितव्यान् |
तृतीया (by/with/through) | आशासितव्येन | आशासितव्याभ्याम् | आशासितव्यैः |
चतुर्थी (to/for) | आशासितव्याय | आशासितव्याभ्याम् | आशासितव्येभ्यः |
पञ्चमी (from) | आशासितव्यात् / आशासितव्याद् | आशासितव्याभ्याम् | आशासितव्येभ्यः |
षष्ठी (of/'s) | आशासितव्यस्य | आशासितव्ययोः | आशासितव्यानाम् |
सप्तमी (in/on/at/among) | आशासितव्ये | आशासितव्ययोः | आशासितव्येषु |
सम्बोधनम् (O!) | हे आशासितव्य ! | हे आशासितव्यौ ! | हे आशासितव्याः ! |