Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशासितव्य (Samskrit Shabdroop - आशासितव्य)

आशासितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशासितव्यःआशासितव्यौआशासितव्याः
द्वितीया (to)आशासितव्यम्आशासितव्यौआशासितव्यान्
तृतीया (by/with/through)आशासितव्येनआशासितव्याभ्याम्आशासितव्यैः
चतुर्थी (to/for)आशासितव्यायआशासितव्याभ्याम्आशासितव्येभ्यः
पञ्चमी (from)आशासितव्यात् / आशासितव्याद्आशासितव्याभ्याम्आशासितव्येभ्यः
षष्ठी (of/'s)आशासितव्यस्यआशासितव्ययोःआशासितव्यानाम्
सप्तमी (in/on/at/among)आशासितव्येआशासितव्ययोःआशासितव्येषु
सम्बोधनम् (O!)हे आशासितव्य !हे आशासितव्यौ !हे आशासितव्याः !