#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आशासान (Samskrit Shabdroop - आशासान)

आशासान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आशासानः

आशासानौ

आशासानाः

द्वितीया

आशासानम्

आशासानौ

आशासानान्

तृतीया

आशासानेन

आशासानाभ्याम्

आशासानैः

चतुर्थी

आशासानाय

आशासानाभ्याम्

आशासानेभ्यः

पञ्चमी

आशासानात् / आशासानाद्

आशासानाभ्याम्

आशासानेभ्यः

षष्ठी

आशासानस्य

आशासानयोः

आशासानानाम्

सप्तमी

आशासाने

आशासानयोः

आशासानेषु

सम्बोधनम्

हे आशासान !

हे आशासानौ !

हे आशासानाः !