Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशासान (Samskrit Shabdroop - आशासान)

आशासान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशासानःआशासानौआशासानाः
द्वितीया (to)आशासानम्आशासानौआशासानान्
तृतीया (by/with/through)आशासानेनआशासानाभ्याम्आशासानैः
चतुर्थी (to/for)आशासानायआशासानाभ्याम्आशासानेभ्यः
पञ्चमी (from)आशासानात् / आशासानाद्आशासानाभ्याम्आशासानेभ्यः
षष्ठी (of/'s)आशासानस्यआशासानयोःआशासानानाम्
सप्तमी (in/on/at/among)आशासानेआशासानयोःआशासानेषु
सम्बोधनम् (O!)हे आशासान !हे आशासानौ !हे आशासानाः !