Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आशासनीय (Samskrit Shabdroop - आशासनीय)

आशासनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआशासनीयःआशासनीयौआशासनीयाः
द्वितीया (to)आशासनीयम्आशासनीयौआशासनीयान्
तृतीया (by/with/through)आशासनीयेनआशासनीयाभ्याम्आशासनीयैः
चतुर्थी (to/for)आशासनीयायआशासनीयाभ्याम्आशासनीयेभ्यः
पञ्चमी (from)आशासनीयात् / आशासनीयाद्आशासनीयाभ्याम्आशासनीयेभ्यः
षष्ठी (of/'s)आशासनीयस्यआशासनीययोःआशासनीयानाम्
सप्तमी (in/on/at/among)आशासनीयेआशासनीययोःआशासनीयेषु
सम्बोधनम् (O!)हे आशासनीय !हे आशासनीयौ !हे आशासनीयाः !