संस्कृत शब्दरूप - आशासनीय (Samskrit Shabdroop - आशासनीय)
आशासनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आशासनीयः | आशासनीयौ | आशासनीयाः |
द्वितीया (to) | आशासनीयम् | आशासनीयौ | आशासनीयान् |
तृतीया (by/with/through) | आशासनीयेन | आशासनीयाभ्याम् | आशासनीयैः |
चतुर्थी (to/for) | आशासनीयाय | आशासनीयाभ्याम् | आशासनीयेभ्यः |
पञ्चमी (from) | आशासनीयात् / आशासनीयाद् | आशासनीयाभ्याम् | आशासनीयेभ्यः |
षष्ठी (of/'s) | आशासनीयस्य | आशासनीययोः | आशासनीयानाम् |
सप्तमी (in/on/at/among) | आशासनीये | आशासनीययोः | आशासनीयेषु |
सम्बोधनम् (O!) | हे आशासनीय ! | हे आशासनीयौ ! | हे आशासनीयाः ! |