#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आषक (Samskrit Shabdroop - आषक)

आषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आषकः

आषकौ

आषकाः

द्वितीया

आषकम्

आषकौ

आषकान्

तृतीया

आषकेण

आषकाभ्याम्

आषकैः

चतुर्थी

आषकाय

आषकाभ्याम्

आषकेभ्यः

पञ्चमी

आषकात् / आषकाद्

आषकाभ्याम्

आषकेभ्यः

षष्ठी

आषकस्य

आषकयोः

आषकाणाम्

सप्तमी

आषके

आषकयोः

आषकेषु

सम्बोधनम्

हे आषक !

हे आषकौ !

हे आषकाः !