Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आषक (Samskrit Shabdroop - आषक)

आषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआषकःआषकौआषकाः
द्वितीया (to)आषकम्आषकौआषकान्
तृतीया (by/with/through)आषकेणआषकाभ्याम्आषकैः
चतुर्थी (to/for)आषकायआषकाभ्याम्आषकेभ्यः
पञ्चमी (from)आषकात् / आषकाद्आषकाभ्याम्आषकेभ्यः
षष्ठी (of/'s)आषकस्यआषकयोःआषकाणाम्
सप्तमी (in/on/at/among)आषकेआषकयोःआषकेषु
सम्बोधनम् (O!)हे आषक !हे आषकौ !हे आषकाः !