Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसन्न (Samskrit Shabdroop - आसन्न)

आसन्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसन्नःआसन्नौआसन्नाः
द्वितीया (to)आसन्नम्आसन्नौआसन्नान्
तृतीया (by/with/through)आसन्नेनआसन्नाभ्याम्आसन्नैः
चतुर्थी (to/for)आसन्नायआसन्नाभ्याम्आसन्नेभ्यः
पञ्चमी (from)आसन्नात् / आसन्नाद्आसन्नाभ्याम्आसन्नेभ्यः
षष्ठी (of/'s)आसन्नस्यआसन्नयोःआसन्नानाम्
सप्तमी (in/on/at/among)आसन्नेआसन्नयोःआसन्नेषु
सम्बोधनम् (O!)हे आसन्न !हे आसन्नौ !हे आसन्नाः !