संस्कृत शब्दरूप - आसन्न (Samskrit Shabdroop - आसन्न)
आसन्न
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसन्नः | आसन्नौ | आसन्नाः |
द्वितीया (to) | आसन्नम् | आसन्नौ | आसन्नान् |
तृतीया (by/with/through) | आसन्नेन | आसन्नाभ्याम् | आसन्नैः |
चतुर्थी (to/for) | आसन्नाय | आसन्नाभ्याम् | आसन्नेभ्यः |
पञ्चमी (from) | आसन्नात् / आसन्नाद् | आसन्नाभ्याम् | आसन्नेभ्यः |
षष्ठी (of/'s) | आसन्नस्य | आसन्नयोः | आसन्नानाम् |
सप्तमी (in/on/at/among) | आसन्ने | आसन्नयोः | आसन्नेषु |
सम्बोधनम् (O!) | हे आसन्न ! | हे आसन्नौ ! | हे आसन्नाः ! |