Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसन्द (Samskrit Shabdroop - आसन्द)

आसन्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसन्दःआसन्दौआसन्दाः
द्वितीया (to)आसन्दम्आसन्दौआसन्दान्
तृतीया (by/with/through)आसन्देनआसन्दाभ्याम्आसन्दैः
चतुर्थी (to/for)आसन्दायआसन्दाभ्याम्आसन्देभ्यः
पञ्चमी (from)आसन्दात् / आसन्दाद्आसन्दाभ्याम्आसन्देभ्यः
षष्ठी (of/'s)आसन्दस्यआसन्दयोःआसन्दानाम्
सप्तमी (in/on/at/among)आसन्देआसन्दयोःआसन्देषु
सम्बोधनम् (O!)हे आसन्द !हे आसन्दौ !हे आसन्दाः !