#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसाद (Samskrit Shabdroop - आसाद)

आसाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसादः

आसादौ

आसादाः

द्वितीया

आसादम्

आसादौ

आसादान्

तृतीया

आसादेन

आसादाभ्याम्

आसादैः

चतुर्थी

आसादाय

आसादाभ्याम्

आसादेभ्यः

पञ्चमी

आसादात् / आसादाद्

आसादाभ्याम्

आसादेभ्यः

षष्ठी

आसादस्य

आसादयोः

आसादानाम्

सप्तमी

आसादे

आसादयोः

आसादेषु

सम्बोधनम्

हे आसाद !

हे आसादौ !

हे आसादाः !