Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसाद (Samskrit Shabdroop - आसाद)

आसाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसादःआसादौआसादाः
द्वितीया (to)आसादम्आसादौआसादान्
तृतीया (by/with/through)आसादेनआसादाभ्याम्आसादैः
चतुर्थी (to/for)आसादायआसादाभ्याम्आसादेभ्यः
पञ्चमी (from)आसादात् / आसादाद्आसादाभ्याम्आसादेभ्यः
षष्ठी (of/'s)आसादस्यआसादयोःआसादानाम्
सप्तमी (in/on/at/among)आसादेआसादयोःआसादेषु
सम्बोधनम् (O!)हे आसाद !हे आसादौ !हे आसादाः !