Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसनीय (Samskrit Shabdroop - आसनीय)

आसनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसनीयःआसनीयौआसनीयाः
द्वितीया (to)आसनीयम्आसनीयौआसनीयान्
तृतीया (by/with/through)आसनीयेनआसनीयाभ्याम्आसनीयैः
चतुर्थी (to/for)आसनीयायआसनीयाभ्याम्आसनीयेभ्यः
पञ्चमी (from)आसनीयात् / आसनीयाद्आसनीयाभ्याम्आसनीयेभ्यः
षष्ठी (of/'s)आसनीयस्यआसनीययोःआसनीयानाम्
सप्तमी (in/on/at/among)आसनीयेआसनीययोःआसनीयेषु
सम्बोधनम् (O!)हे आसनीय !हे आसनीयौ !हे आसनीयाः !