#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसनीय (Samskrit Shabdroop - आसनीय)

आसनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसनीयः

आसनीयौ

आसनीयाः

द्वितीया

आसनीयम्

आसनीयौ

आसनीयान्

तृतीया

आसनीयेन

आसनीयाभ्याम्

आसनीयैः

चतुर्थी

आसनीयाय

आसनीयाभ्याम्

आसनीयेभ्यः

पञ्चमी

आसनीयात् / आसनीयाद्

आसनीयाभ्याम्

आसनीयेभ्यः

षष्ठी

आसनीयस्य

आसनीययोः

आसनीयानाम्

सप्तमी

आसनीये

आसनीययोः

आसनीयेषु

सम्बोधनम्

हे आसनीय !

हे आसनीयौ !

हे आसनीयाः !