संस्कृत शब्दरूप - आसनीय (Samskrit Shabdroop - आसनीय)
आसनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसनीयः | आसनीयौ | आसनीयाः |
द्वितीया (to) | आसनीयम् | आसनीयौ | आसनीयान् |
तृतीया (by/with/through) | आसनीयेन | आसनीयाभ्याम् | आसनीयैः |
चतुर्थी (to/for) | आसनीयाय | आसनीयाभ्याम् | आसनीयेभ्यः |
पञ्चमी (from) | आसनीयात् / आसनीयाद् | आसनीयाभ्याम् | आसनीयेभ्यः |
षष्ठी (of/'s) | आसनीयस्य | आसनीययोः | आसनीयानाम् |
सप्तमी (in/on/at/among) | आसनीये | आसनीययोः | आसनीयेषु |
सम्बोधनम् (O!) | हे आसनीय ! | हे आसनीयौ ! | हे आसनीयाः ! |