#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसदितव्य (Samskrit Shabdroop - आसदितव्य)

आसदितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसदितव्यः

आसदितव्यौ

आसदितव्याः

द्वितीया

आसदितव्यम्

आसदितव्यौ

आसदितव्यान्

तृतीया

आसदितव्येन

आसदितव्याभ्याम्

आसदितव्यैः

चतुर्थी

आसदितव्याय

आसदितव्याभ्याम्

आसदितव्येभ्यः

पञ्चमी

आसदितव्यात् / आसदितव्याद्

आसदितव्याभ्याम्

आसदितव्येभ्यः

षष्ठी

आसदितव्यस्य

आसदितव्ययोः

आसदितव्यानाम्

सप्तमी

आसदितव्ये

आसदितव्ययोः

आसदितव्येषु

सम्बोधनम्

हे आसदितव्य !

हे आसदितव्यौ !

हे आसदितव्याः !