Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसदितव्य (Samskrit Shabdroop - आसदितव्य)

आसदितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसदितव्यःआसदितव्यौआसदितव्याः
द्वितीया (to)आसदितव्यम्आसदितव्यौआसदितव्यान्
तृतीया (by/with/through)आसदितव्येनआसदितव्याभ्याम्आसदितव्यैः
चतुर्थी (to/for)आसदितव्यायआसदितव्याभ्याम्आसदितव्येभ्यः
पञ्चमी (from)आसदितव्यात् / आसदितव्याद्आसदितव्याभ्याम्आसदितव्येभ्यः
षष्ठी (of/'s)आसदितव्यस्यआसदितव्ययोःआसदितव्यानाम्
सप्तमी (in/on/at/among)आसदितव्येआसदितव्ययोःआसदितव्येषु
सम्बोधनम् (O!)हे आसदितव्य !हे आसदितव्यौ !हे आसदितव्याः !