Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसक (Samskrit Shabdroop - आसक)

आसक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसकःआसकौआसकाः
द्वितीया (to)आसकम्आसकौआसकान्
तृतीया (by/with/through)आसकेनआसकाभ्याम्आसकैः
चतुर्थी (to/for)आसकायआसकाभ्याम्आसकेभ्यः
पञ्चमी (from)आसकात् / आसकाद्आसकाभ्याम्आसकेभ्यः
षष्ठी (of/'s)आसकस्यआसकयोःआसकानाम्
सप्तमी (in/on/at/among)आसकेआसकयोःआसकेषु
सम्बोधनम् (O!)हे आसक !हे आसकौ !हे आसकाः !