संस्कृत शब्दरूप - आसक (Samskrit Shabdroop - आसक)
आसक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसकः | आसकौ | आसकाः |
द्वितीया (to) | आसकम् | आसकौ | आसकान् |
तृतीया (by/with/through) | आसकेन | आसकाभ्याम् | आसकैः |
चतुर्थी (to/for) | आसकाय | आसकाभ्याम् | आसकेभ्यः |
पञ्चमी (from) | आसकात् / आसकाद् | आसकाभ्याम् | आसकेभ्यः |
षष्ठी (of/'s) | आसकस्य | आसकयोः | आसकानाम् |
सप्तमी (in/on/at/among) | आसके | आसकयोः | आसकेषु |
सम्बोधनम् (O!) | हे आसक ! | हे आसकौ ! | हे आसकाः ! |