#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसक्त (Samskrit Shabdroop - आसक्त)

आसक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसक्तः

आसक्तौ

आसक्ताः

द्वितीया

आसक्तम्

आसक्तौ

आसक्तान्

तृतीया

आसक्तेन

आसक्ताभ्याम्

आसक्तैः

चतुर्थी

आसक्ताय

आसक्ताभ्याम्

आसक्तेभ्यः

पञ्चमी

आसक्तात् / आसक्ताद्

आसक्ताभ्याम्

आसक्तेभ्यः

षष्ठी

आसक्तस्य

आसक्तयोः

आसक्तानाम्

सप्तमी

आसक्ते

आसक्तयोः

आसक्तेषु

सम्बोधनम्

हे आसक्त !

हे आसक्तौ !

हे आसक्ताः !