Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसक्त (Samskrit Shabdroop - आसक्त)

आसक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसक्तःआसक्तौआसक्ताः
द्वितीया (to)आसक्तम्आसक्तौआसक्तान्
तृतीया (by/with/through)आसक्तेनआसक्ताभ्याम्आसक्तैः
चतुर्थी (to/for)आसक्तायआसक्ताभ्याम्आसक्तेभ्यः
पञ्चमी (from)आसक्तात् / आसक्ताद्आसक्ताभ्याम्आसक्तेभ्यः
षष्ठी (of/'s)आसक्तस्यआसक्तयोःआसक्तानाम्
सप्तमी (in/on/at/among)आसक्तेआसक्तयोःआसक्तेषु
सम्बोधनम् (O!)हे आसक्त !हे आसक्तौ !हे आसक्ताः !