संस्कृत शब्दरूप - आसक्त (Samskrit Shabdroop - आसक्त)
आसक्त
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आसक्तः | आसक्तौ | आसक्ताः |
द्वितीया (to) | आसक्तम् | आसक्तौ | आसक्तान् |
तृतीया (by/with/through) | आसक्तेन | आसक्ताभ्याम् | आसक्तैः |
चतुर्थी (to/for) | आसक्ताय | आसक्ताभ्याम् | आसक्तेभ्यः |
पञ्चमी (from) | आसक्तात् / आसक्ताद् | आसक्ताभ्याम् | आसक्तेभ्यः |
षष्ठी (of/'s) | आसक्तस्य | आसक्तयोः | आसक्तानाम् |
सप्तमी (in/on/at/among) | आसक्ते | आसक्तयोः | आसक्तेषु |
सम्बोधनम् (O!) | हे आसक्त ! | हे आसक्तौ ! | हे आसक्ताः ! |