Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आसदित (Samskrit Shabdroop - आसदित)

आसदित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआसदितःआसदितौआसदिताः
द्वितीया (to)आसदितम्आसदितौआसदितान्
तृतीया (by/with/through)आसदितेनआसदिताभ्याम्आसदितैः
चतुर्थी (to/for)आसदितायआसदिताभ्याम्आसदितेभ्यः
पञ्चमी (from)आसदितात् / आसदिताद्आसदिताभ्याम्आसदितेभ्यः
षष्ठी (of/'s)आसदितस्यआसदितयोःआसदितानाम्
सप्तमी (in/on/at/among)आसदितेआसदितयोःआसदितेषु
सम्बोधनम् (O!)हे आसदित !हे आसदितौ !हे आसदिताः !