#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आसदमान (Samskrit Shabdroop - आसदमान)

आसदमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आसदमानः

आसदमानौ

आसदमानाः

द्वितीया

आसदमानम्

आसदमानौ

आसदमानान्

तृतीया

आसदमानेन

आसदमानाभ्याम्

आसदमानैः

चतुर्थी

आसदमानाय

आसदमानाभ्याम्

आसदमानेभ्यः

पञ्चमी

आसदमानात् / आसदमानाद्

आसदमानाभ्याम्

आसदमानेभ्यः

षष्ठी

आसदमानस्य

आसदमानयोः

आसदमानानाम्

सप्तमी

आसदमाने

आसदमानयोः

आसदमानेषु

सम्बोधनम्

हे आसदमान !

हे आसदमानौ !

हे आसदमानाः !